सुबन्तावली ?तालबद्ध

Roma

पुमान्एकद्विबहु
प्रथमातालबद्धः तालबद्धौ तालबद्धाः
सम्बोधनम्तालबद्ध तालबद्धौ तालबद्धाः
द्वितीयातालबद्धम् तालबद्धौ तालबद्धान्
तृतीयातालबद्धेन तालबद्धाभ्याम् तालबद्धैः तालबद्धेभिः
चतुर्थीतालबद्धाय तालबद्धाभ्याम् तालबद्धेभ्यः
पञ्चमीतालबद्धात् तालबद्धाभ्याम् तालबद्धेभ्यः
षष्ठीतालबद्धस्य तालबद्धयोः तालबद्धानाम्
सप्तमीतालबद्धे तालबद्धयोः तालबद्धेषु

समास तालबद्ध

अव्यय ॰तालबद्धम् ॰तालबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria