Declension table of tṛtīyaka

Deva

NeuterSingularDualPlural
Nominativetṛtīyakam tṛtīyake tṛtīyakāni
Vocativetṛtīyaka tṛtīyake tṛtīyakāni
Accusativetṛtīyakam tṛtīyake tṛtīyakāni
Instrumentaltṛtīyakena tṛtīyakābhyām tṛtīyakaiḥ
Dativetṛtīyakāya tṛtīyakābhyām tṛtīyakebhyaḥ
Ablativetṛtīyakāt tṛtīyakābhyām tṛtīyakebhyaḥ
Genitivetṛtīyakasya tṛtīyakayoḥ tṛtīyakānām
Locativetṛtīyake tṛtīyakayoḥ tṛtīyakeṣu

Compound tṛtīyaka -

Adverb -tṛtīyakam -tṛtīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria