Declension table of ?tṛṣucyavas

Deva

MasculineSingularDualPlural
Nominativetṛṣucyavān tṛṣucyavāṃsau tṛṣucyavāṃsaḥ
Vocativetṛṣucyavan tṛṣucyavāṃsau tṛṣucyavāṃsaḥ
Accusativetṛṣucyavāṃsam tṛṣucyavāṃsau tṛṣucyoṣaḥ
Instrumentaltṛṣucyoṣā tṛṣucyavadbhyām tṛṣucyavadbhiḥ
Dativetṛṣucyoṣe tṛṣucyavadbhyām tṛṣucyavadbhyaḥ
Ablativetṛṣucyoṣaḥ tṛṣucyavadbhyām tṛṣucyavadbhyaḥ
Genitivetṛṣucyoṣaḥ tṛṣucyoṣoḥ tṛṣucyoṣām
Locativetṛṣucyoṣi tṛṣucyoṣoḥ tṛṣucyavatsu

Compound tṛṣucyavat -

Adverb -tṛṣucyavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria