सुबन्तावली ?तृषुच्यवस्

Roma

पुमान्एकद्विबहु
प्रथमातृषुच्यवान् तृषुच्यवांसौ तृषुच्यवांसः
सम्बोधनम्तृषुच्यवन् तृषुच्यवांसौ तृषुच्यवांसः
द्वितीयातृषुच्यवांसम् तृषुच्यवांसौ तृषुच्योषः
तृतीयातृषुच्योषा तृषुच्यवद्भ्याम् तृषुच्यवद्भिः
चतुर्थीतृषुच्योषे तृषुच्यवद्भ्याम् तृषुच्यवद्भ्यः
पञ्चमीतृषुच्योषः तृषुच्यवद्भ्याम् तृषुच्यवद्भ्यः
षष्ठीतृषुच्योषः तृषुच्योषोः तृषुच्योषाम्
सप्तमीतृषुच्योषि तृषुच्योषोः तृषुच्यवत्सु

समास तृषुच्यवत्

अव्यय ॰तृषुच्यवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria