Declension table of ?tṛṣṭavandana

Deva

MasculineSingularDualPlural
Nominativetṛṣṭavandanaḥ tṛṣṭavandanau tṛṣṭavandanāḥ
Vocativetṛṣṭavandana tṛṣṭavandanau tṛṣṭavandanāḥ
Accusativetṛṣṭavandanam tṛṣṭavandanau tṛṣṭavandanān
Instrumentaltṛṣṭavandanena tṛṣṭavandanābhyām tṛṣṭavandanaiḥ tṛṣṭavandanebhiḥ
Dativetṛṣṭavandanāya tṛṣṭavandanābhyām tṛṣṭavandanebhyaḥ
Ablativetṛṣṭavandanāt tṛṣṭavandanābhyām tṛṣṭavandanebhyaḥ
Genitivetṛṣṭavandanasya tṛṣṭavandanayoḥ tṛṣṭavandanānām
Locativetṛṣṭavandane tṛṣṭavandanayoḥ tṛṣṭavandaneṣu

Compound tṛṣṭavandana -

Adverb -tṛṣṭavandanam -tṛṣṭavandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria