सुबन्तावली ?तृष्टवन्दन

Roma

पुमान्एकद्विबहु
प्रथमातृष्टवन्दनः तृष्टवन्दनौ तृष्टवन्दनाः
सम्बोधनम्तृष्टवन्दन तृष्टवन्दनौ तृष्टवन्दनाः
द्वितीयातृष्टवन्दनम् तृष्टवन्दनौ तृष्टवन्दनान्
तृतीयातृष्टवन्दनेन तृष्टवन्दनाभ्याम् तृष्टवन्दनैः तृष्टवन्दनेभिः
चतुर्थीतृष्टवन्दनाय तृष्टवन्दनाभ्याम् तृष्टवन्दनेभ्यः
पञ्चमीतृष्टवन्दनात् तृष्टवन्दनाभ्याम् तृष्टवन्दनेभ्यः
षष्ठीतृष्टवन्दनस्य तृष्टवन्दनयोः तृष्टवन्दनानाम्
सप्तमीतृष्टवन्दने तृष्टवन्दनयोः तृष्टवन्दनेषु

समास तृष्टवन्दन

अव्यय ॰तृष्टवन्दनम् ॰तृष्टवन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria