Declension table of ?tṛṇaśoṣaka

Deva

MasculineSingularDualPlural
Nominativetṛṇaśoṣakaḥ tṛṇaśoṣakau tṛṇaśoṣakāḥ
Vocativetṛṇaśoṣaka tṛṇaśoṣakau tṛṇaśoṣakāḥ
Accusativetṛṇaśoṣakam tṛṇaśoṣakau tṛṇaśoṣakān
Instrumentaltṛṇaśoṣakeṇa tṛṇaśoṣakābhyām tṛṇaśoṣakaiḥ tṛṇaśoṣakebhiḥ
Dativetṛṇaśoṣakāya tṛṇaśoṣakābhyām tṛṇaśoṣakebhyaḥ
Ablativetṛṇaśoṣakāt tṛṇaśoṣakābhyām tṛṇaśoṣakebhyaḥ
Genitivetṛṇaśoṣakasya tṛṇaśoṣakayoḥ tṛṇaśoṣakāṇām
Locativetṛṇaśoṣake tṛṇaśoṣakayoḥ tṛṇaśoṣakeṣu

Compound tṛṇaśoṣaka -

Adverb -tṛṇaśoṣakam -tṛṇaśoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria