सुबन्तावली ?तृणशोषक

Roma

पुमान्एकद्विबहु
प्रथमातृणशोषकः तृणशोषकौ तृणशोषकाः
सम्बोधनम्तृणशोषक तृणशोषकौ तृणशोषकाः
द्वितीयातृणशोषकम् तृणशोषकौ तृणशोषकान्
तृतीयातृणशोषकेण तृणशोषकाभ्याम् तृणशोषकैः तृणशोषकेभिः
चतुर्थीतृणशोषकाय तृणशोषकाभ्याम् तृणशोषकेभ्यः
पञ्चमीतृणशोषकात् तृणशोषकाभ्याम् तृणशोषकेभ्यः
षष्ठीतृणशोषकस्य तृणशोषकयोः तृणशोषकाणाम्
सप्तमीतृणशोषके तृणशोषकयोः तृणशोषकेषु

समास तृणशोषक

अव्यय ॰तृणशोषकम् ॰तृणशोषकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria