Declension table of ?tṛṇasañcaya

Deva

MasculineSingularDualPlural
Nominativetṛṇasañcayaḥ tṛṇasañcayau tṛṇasañcayāḥ
Vocativetṛṇasañcaya tṛṇasañcayau tṛṇasañcayāḥ
Accusativetṛṇasañcayam tṛṇasañcayau tṛṇasañcayān
Instrumentaltṛṇasañcayena tṛṇasañcayābhyām tṛṇasañcayaiḥ tṛṇasañcayebhiḥ
Dativetṛṇasañcayāya tṛṇasañcayābhyām tṛṇasañcayebhyaḥ
Ablativetṛṇasañcayāt tṛṇasañcayābhyām tṛṇasañcayebhyaḥ
Genitivetṛṇasañcayasya tṛṇasañcayayoḥ tṛṇasañcayānām
Locativetṛṇasañcaye tṛṇasañcayayoḥ tṛṇasañcayeṣu

Compound tṛṇasañcaya -

Adverb -tṛṇasañcayam -tṛṇasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria