सुबन्तावली ?तृणसञ्चय

Roma

पुमान्एकद्विबहु
प्रथमातृणसञ्चयः तृणसञ्चयौ तृणसञ्चयाः
सम्बोधनम्तृणसञ्चय तृणसञ्चयौ तृणसञ्चयाः
द्वितीयातृणसञ्चयम् तृणसञ्चयौ तृणसञ्चयान्
तृतीयातृणसञ्चयेन तृणसञ्चयाभ्याम् तृणसञ्चयैः तृणसञ्चयेभिः
चतुर्थीतृणसञ्चयाय तृणसञ्चयाभ्याम् तृणसञ्चयेभ्यः
पञ्चमीतृणसञ्चयात् तृणसञ्चयाभ्याम् तृणसञ्चयेभ्यः
षष्ठीतृणसञ्चयस्य तृणसञ्चययोः तृणसञ्चयानाम्
सप्तमीतृणसञ्चये तृणसञ्चययोः तृणसञ्चयेषु

समास तृणसञ्चय

अव्यय ॰तृणसञ्चयम् ॰तृणसञ्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria