Declension table of ?tṛṇaketuka

Deva

MasculineSingularDualPlural
Nominativetṛṇaketukaḥ tṛṇaketukau tṛṇaketukāḥ
Vocativetṛṇaketuka tṛṇaketukau tṛṇaketukāḥ
Accusativetṛṇaketukam tṛṇaketukau tṛṇaketukān
Instrumentaltṛṇaketukena tṛṇaketukābhyām tṛṇaketukaiḥ tṛṇaketukebhiḥ
Dativetṛṇaketukāya tṛṇaketukābhyām tṛṇaketukebhyaḥ
Ablativetṛṇaketukāt tṛṇaketukābhyām tṛṇaketukebhyaḥ
Genitivetṛṇaketukasya tṛṇaketukayoḥ tṛṇaketukānām
Locativetṛṇaketuke tṛṇaketukayoḥ tṛṇaketukeṣu

Compound tṛṇaketuka -

Adverb -tṛṇaketukam -tṛṇaketukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria