सुबन्तावली ?तृणकेतुकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तृणकेतुकः | तृणकेतुकौ | तृणकेतुकाः |
सम्बोधनम् | तृणकेतुक | तृणकेतुकौ | तृणकेतुकाः |
द्वितीया | तृणकेतुकम् | तृणकेतुकौ | तृणकेतुकान् |
तृतीया | तृणकेतुकेन | तृणकेतुकाभ्याम् | तृणकेतुकैः तृणकेतुकेभिः |
चतुर्थी | तृणकेतुकाय | तृणकेतुकाभ्याम् | तृणकेतुकेभ्यः |
पञ्चमी | तृणकेतुकात् | तृणकेतुकाभ्याम् | तृणकेतुकेभ्यः |
षष्ठी | तृणकेतुकस्य | तृणकेतुकयोः | तृणकेतुकानाम् |
सप्तमी | तृणकेतुके | तृणकेतुकयोः | तृणकेतुकेषु |