Declension table of ?syamantakamaṇiharaṇa

Deva

NeuterSingularDualPlural
Nominativesyamantakamaṇiharaṇam syamantakamaṇiharaṇe syamantakamaṇiharaṇāni
Vocativesyamantakamaṇiharaṇa syamantakamaṇiharaṇe syamantakamaṇiharaṇāni
Accusativesyamantakamaṇiharaṇam syamantakamaṇiharaṇe syamantakamaṇiharaṇāni
Instrumentalsyamantakamaṇiharaṇena syamantakamaṇiharaṇābhyām syamantakamaṇiharaṇaiḥ
Dativesyamantakamaṇiharaṇāya syamantakamaṇiharaṇābhyām syamantakamaṇiharaṇebhyaḥ
Ablativesyamantakamaṇiharaṇāt syamantakamaṇiharaṇābhyām syamantakamaṇiharaṇebhyaḥ
Genitivesyamantakamaṇiharaṇasya syamantakamaṇiharaṇayoḥ syamantakamaṇiharaṇānām
Locativesyamantakamaṇiharaṇe syamantakamaṇiharaṇayoḥ syamantakamaṇiharaṇeṣu

Compound syamantakamaṇiharaṇa -

Adverb -syamantakamaṇiharaṇam -syamantakamaṇiharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria