सुबन्तावली ?स्यमन्तकमणिहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्यमन्तकमणिहरणम् स्यमन्तकमणिहरणे स्यमन्तकमणिहरणानि
सम्बोधनम्स्यमन्तकमणिहरण स्यमन्तकमणिहरणे स्यमन्तकमणिहरणानि
द्वितीयास्यमन्तकमणिहरणम् स्यमन्तकमणिहरणे स्यमन्तकमणिहरणानि
तृतीयास्यमन्तकमणिहरणेन स्यमन्तकमणिहरणाभ्याम् स्यमन्तकमणिहरणैः
चतुर्थीस्यमन्तकमणिहरणाय स्यमन्तकमणिहरणाभ्याम् स्यमन्तकमणिहरणेभ्यः
पञ्चमीस्यमन्तकमणिहरणात् स्यमन्तकमणिहरणाभ्याम् स्यमन्तकमणिहरणेभ्यः
षष्ठीस्यमन्तकमणिहरणस्य स्यमन्तकमणिहरणयोः स्यमन्तकमणिहरणानाम्
सप्तमीस्यमन्तकमणिहरणे स्यमन्तकमणिहरणयोः स्यमन्तकमणिहरणेषु

समास स्यमन्तकमणिहरण

अव्यय ॰स्यमन्तकमणिहरणम् ॰स्यमन्तकमणिहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria