Declension table of ?syādvādin

Deva

MasculineSingularDualPlural
Nominativesyādvādī syādvādinau syādvādinaḥ
Vocativesyādvādin syādvādinau syādvādinaḥ
Accusativesyādvādinam syādvādinau syādvādinaḥ
Instrumentalsyādvādinā syādvādibhyām syādvādibhiḥ
Dativesyādvādine syādvādibhyām syādvādibhyaḥ
Ablativesyādvādinaḥ syādvādibhyām syādvādibhyaḥ
Genitivesyādvādinaḥ syādvādinoḥ syādvādinām
Locativesyādvādini syādvādinoḥ syādvādiṣu

Compound syādvādi -

Adverb -syādvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria