सुबन्तावली स्याद्वादिन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्याद्वादी | स्याद्वादिनौ | स्याद्वादिनः |
सम्बोधनम् | स्याद्वादिन् | स्याद्वादिनौ | स्याद्वादिनः |
द्वितीया | स्याद्वादिनम् | स्याद्वादिनौ | स्याद्वादिनः |
तृतीया | स्याद्वादिना | स्याद्वादिभ्याम् | स्याद्वादिभिः |
चतुर्थी | स्याद्वादिने | स्याद्वादिभ्याम् | स्याद्वादिभ्यः |
पञ्चमी | स्याद्वादिनः | स्याद्वादिभ्याम् | स्याद्वादिभ्यः |
षष्ठी | स्याद्वादिनः | स्याद्वादिनोः | स्याद्वादिनाम् |
सप्तमी | स्याद्वादिनि | स्याद्वादिनोः | स्याद्वादिषु |