Declension table of syādvādavādinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | syādvādavādī | syādvādavādinau | syādvādavādinaḥ |
Vocative | syādvādavādin | syādvādavādinau | syādvādavādinaḥ |
Accusative | syādvādavādinam | syādvādavādinau | syādvādavādinaḥ |
Instrumental | syādvādavādinā | syādvādavādibhyām | syādvādavādibhiḥ |
Dative | syādvādavādine | syādvādavādibhyām | syādvādavādibhyaḥ |
Ablative | syādvādavādinaḥ | syādvādavādibhyām | syādvādavādibhyaḥ |
Genitive | syādvādavādinaḥ | syādvādavādinoḥ | syādvādavādinām |
Locative | syādvādavādini | syādvādavādinoḥ | syādvādavādiṣu |