Declension table of ?syādvādavādin

Deva

MasculineSingularDualPlural
Nominativesyādvādavādī syādvādavādinau syādvādavādinaḥ
Vocativesyādvādavādin syādvādavādinau syādvādavādinaḥ
Accusativesyādvādavādinam syādvādavādinau syādvādavādinaḥ
Instrumentalsyādvādavādinā syādvādavādibhyām syādvādavādibhiḥ
Dativesyādvādavādine syādvādavādibhyām syādvādavādibhyaḥ
Ablativesyādvādavādinaḥ syādvādavādibhyām syādvādavādibhyaḥ
Genitivesyādvādavādinaḥ syādvādavādinoḥ syādvādavādinām
Locativesyādvādavādini syādvādavādinoḥ syādvādavādiṣu

Compound syādvādavādi -

Adverb -syādvādavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria