सुबन्तावली ?स्याद्वादवादिन्

Roma

पुमान्एकद्विबहु
प्रथमास्याद्वादवादी स्याद्वादवादिनौ स्याद्वादवादिनः
सम्बोधनम्स्याद्वादवादिन् स्याद्वादवादिनौ स्याद्वादवादिनः
द्वितीयास्याद्वादवादिनम् स्याद्वादवादिनौ स्याद्वादवादिनः
तृतीयास्याद्वादवादिना स्याद्वादवादिभ्याम् स्याद्वादवादिभिः
चतुर्थीस्याद्वादवादिने स्याद्वादवादिभ्याम् स्याद्वादवादिभ्यः
पञ्चमीस्याद्वादवादिनः स्याद्वादवादिभ्याम् स्याद्वादवादिभ्यः
षष्ठीस्याद्वादवादिनः स्याद्वादवादिनोः स्याद्वादवादिनाम्
सप्तमीस्याद्वादवादिनि स्याद्वादवादिनोः स्याद्वादवादिषु

समास स्याद्वादवादि

अव्यय ॰स्याद्वादवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria