Declension table of ?svayamujjvala

Deva

MasculineSingularDualPlural
Nominativesvayamujjvalaḥ svayamujjvalau svayamujjvalāḥ
Vocativesvayamujjvala svayamujjvalau svayamujjvalāḥ
Accusativesvayamujjvalam svayamujjvalau svayamujjvalān
Instrumentalsvayamujjvalena svayamujjvalābhyām svayamujjvalaiḥ svayamujjvalebhiḥ
Dativesvayamujjvalāya svayamujjvalābhyām svayamujjvalebhyaḥ
Ablativesvayamujjvalāt svayamujjvalābhyām svayamujjvalebhyaḥ
Genitivesvayamujjvalasya svayamujjvalayoḥ svayamujjvalānām
Locativesvayamujjvale svayamujjvalayoḥ svayamujjvaleṣu

Compound svayamujjvala -

Adverb -svayamujjvalam -svayamujjvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria