सुबन्तावली ?स्वयमुज्ज्वल

Roma

पुमान्एकद्विबहु
प्रथमास्वयमुज्ज्वलः स्वयमुज्ज्वलौ स्वयमुज्ज्वलाः
सम्बोधनम्स्वयमुज्ज्वल स्वयमुज्ज्वलौ स्वयमुज्ज्वलाः
द्वितीयास्वयमुज्ज्वलम् स्वयमुज्ज्वलौ स्वयमुज्ज्वलान्
तृतीयास्वयमुज्ज्वलेन स्वयमुज्ज्वलाभ्याम् स्वयमुज्ज्वलैः स्वयमुज्ज्वलेभिः
चतुर्थीस्वयमुज्ज्वलाय स्वयमुज्ज्वलाभ्याम् स्वयमुज्ज्वलेभ्यः
पञ्चमीस्वयमुज्ज्वलात् स्वयमुज्ज्वलाभ्याम् स्वयमुज्ज्वलेभ्यः
षष्ठीस्वयमुज्ज्वलस्य स्वयमुज्ज्वलयोः स्वयमुज्ज्वलानाम्
सप्तमीस्वयमुज्ज्वले स्वयमुज्ज्वलयोः स्वयमुज्ज्वलेषु

समास स्वयमुज्ज्वल

अव्यय ॰स्वयमुज्ज्वलम् ॰स्वयमुज्ज्वलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria