Declension table of ?svayamudyatā

Deva

FeminineSingularDualPlural
Nominativesvayamudyatā svayamudyate svayamudyatāḥ
Vocativesvayamudyate svayamudyate svayamudyatāḥ
Accusativesvayamudyatām svayamudyate svayamudyatāḥ
Instrumentalsvayamudyatayā svayamudyatābhyām svayamudyatābhiḥ
Dativesvayamudyatāyai svayamudyatābhyām svayamudyatābhyaḥ
Ablativesvayamudyatāyāḥ svayamudyatābhyām svayamudyatābhyaḥ
Genitivesvayamudyatāyāḥ svayamudyatayoḥ svayamudyatānām
Locativesvayamudyatāyām svayamudyatayoḥ svayamudyatāsu

Adverb -svayamudyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria