सुबन्तावली ?स्वयमुद्यता

Roma

स्त्रीएकद्विबहु
प्रथमास्वयमुद्यता स्वयमुद्यते स्वयमुद्यताः
सम्बोधनम्स्वयमुद्यते स्वयमुद्यते स्वयमुद्यताः
द्वितीयास्वयमुद्यताम् स्वयमुद्यते स्वयमुद्यताः
तृतीयास्वयमुद्यतया स्वयमुद्यताभ्याम् स्वयमुद्यताभिः
चतुर्थीस्वयमुद्यतायै स्वयमुद्यताभ्याम् स्वयमुद्यताभ्यः
पञ्चमीस्वयमुद्यतायाः स्वयमुद्यताभ्याम् स्वयमुद्यताभ्यः
षष्ठीस्वयमुद्यतायाः स्वयमुद्यतयोः स्वयमुद्यतानाम्
सप्तमीस्वयमुद्यतायाम् स्वयमुद्यतयोः स्वयमुद्यतासु

अव्यय ॰स्वयमुद्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria