Declension table of ?svayamīśvara

Deva

MasculineSingularDualPlural
Nominativesvayamīśvaraḥ svayamīśvarau svayamīśvarāḥ
Vocativesvayamīśvara svayamīśvarau svayamīśvarāḥ
Accusativesvayamīśvaram svayamīśvarau svayamīśvarān
Instrumentalsvayamīśvareṇa svayamīśvarābhyām svayamīśvaraiḥ svayamīśvarebhiḥ
Dativesvayamīśvarāya svayamīśvarābhyām svayamīśvarebhyaḥ
Ablativesvayamīśvarāt svayamīśvarābhyām svayamīśvarebhyaḥ
Genitivesvayamīśvarasya svayamīśvarayoḥ svayamīśvarāṇām
Locativesvayamīśvare svayamīśvarayoḥ svayamīśvareṣu

Compound svayamīśvara -

Adverb -svayamīśvaram -svayamīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria