सुबन्तावली ?स्वयमीश्वर

Roma

पुमान्एकद्विबहु
प्रथमास्वयमीश्वरः स्वयमीश्वरौ स्वयमीश्वराः
सम्बोधनम्स्वयमीश्वर स्वयमीश्वरौ स्वयमीश्वराः
द्वितीयास्वयमीश्वरम् स्वयमीश्वरौ स्वयमीश्वरान्
तृतीयास्वयमीश्वरेण स्वयमीश्वराभ्याम् स्वयमीश्वरैः स्वयमीश्वरेभिः
चतुर्थीस्वयमीश्वराय स्वयमीश्वराभ्याम् स्वयमीश्वरेभ्यः
पञ्चमीस्वयमीश्वरात् स्वयमीश्वराभ्याम् स्वयमीश्वरेभ्यः
षष्ठीस्वयमीश्वरस्य स्वयमीश्वरयोः स्वयमीश्वराणाम्
सप्तमीस्वयमीश्वरे स्वयमीश्वरयोः स्वयमीश्वरेषु

समास स्वयमीश्वर

अव्यय ॰स्वयमीश्वरम् ॰स्वयमीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria