Declension table of ?svayamīhitalabdhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayamīhitalabdham | svayamīhitalabdhe | svayamīhitalabdhāni |
Vocative | svayamīhitalabdha | svayamīhitalabdhe | svayamīhitalabdhāni |
Accusative | svayamīhitalabdham | svayamīhitalabdhe | svayamīhitalabdhāni |
Instrumental | svayamīhitalabdhena | svayamīhitalabdhābhyām | svayamīhitalabdhaiḥ |
Dative | svayamīhitalabdhāya | svayamīhitalabdhābhyām | svayamīhitalabdhebhyaḥ |
Ablative | svayamīhitalabdhāt | svayamīhitalabdhābhyām | svayamīhitalabdhebhyaḥ |
Genitive | svayamīhitalabdhasya | svayamīhitalabdhayoḥ | svayamīhitalabdhānām |
Locative | svayamīhitalabdhe | svayamīhitalabdhayoḥ | svayamīhitalabdheṣu |