Declension table of ?svayamavapanna

Deva

MasculineSingularDualPlural
Nominativesvayamavapannaḥ svayamavapannau svayamavapannāḥ
Vocativesvayamavapanna svayamavapannau svayamavapannāḥ
Accusativesvayamavapannam svayamavapannau svayamavapannān
Instrumentalsvayamavapannena svayamavapannābhyām svayamavapannaiḥ svayamavapannebhiḥ
Dativesvayamavapannāya svayamavapannābhyām svayamavapannebhyaḥ
Ablativesvayamavapannāt svayamavapannābhyām svayamavapannebhyaḥ
Genitivesvayamavapannasya svayamavapannayoḥ svayamavapannānām
Locativesvayamavapanne svayamavapannayoḥ svayamavapanneṣu

Compound svayamavapanna -

Adverb -svayamavapannam -svayamavapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria