सुबन्तावली ?स्वयमवपन्न

Roma

पुमान्एकद्विबहु
प्रथमास्वयमवपन्नः स्वयमवपन्नौ स्वयमवपन्नाः
सम्बोधनम्स्वयमवपन्न स्वयमवपन्नौ स्वयमवपन्नाः
द्वितीयास्वयमवपन्नम् स्वयमवपन्नौ स्वयमवपन्नान्
तृतीयास्वयमवपन्नेन स्वयमवपन्नाभ्याम् स्वयमवपन्नैः स्वयमवपन्नेभिः
चतुर्थीस्वयमवपन्नाय स्वयमवपन्नाभ्याम् स्वयमवपन्नेभ्यः
पञ्चमीस्वयमवपन्नात् स्वयमवपन्नाभ्याम् स्वयमवपन्नेभ्यः
षष्ठीस्वयमवपन्नस्य स्वयमवपन्नयोः स्वयमवपन्नानाम्
सप्तमीस्वयमवपन्ने स्वयमवपन्नयोः स्वयमवपन्नेषु

समास स्वयमवपन्न

अव्यय ॰स्वयमवपन्नम् ॰स्वयमवपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria