Declension table of ?svayamavadīrṇa

Deva

NeuterSingularDualPlural
Nominativesvayamavadīrṇam svayamavadīrṇe svayamavadīrṇāni
Vocativesvayamavadīrṇa svayamavadīrṇe svayamavadīrṇāni
Accusativesvayamavadīrṇam svayamavadīrṇe svayamavadīrṇāni
Instrumentalsvayamavadīrṇena svayamavadīrṇābhyām svayamavadīrṇaiḥ
Dativesvayamavadīrṇāya svayamavadīrṇābhyām svayamavadīrṇebhyaḥ
Ablativesvayamavadīrṇāt svayamavadīrṇābhyām svayamavadīrṇebhyaḥ
Genitivesvayamavadīrṇasya svayamavadīrṇayoḥ svayamavadīrṇānām
Locativesvayamavadīrṇe svayamavadīrṇayoḥ svayamavadīrṇeṣu

Compound svayamavadīrṇa -

Adverb -svayamavadīrṇam -svayamavadīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria