सुबन्तावली ?स्वयमवदीर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयमवदीर्णम् स्वयमवदीर्णे स्वयमवदीर्णानि
सम्बोधनम्स्वयमवदीर्ण स्वयमवदीर्णे स्वयमवदीर्णानि
द्वितीयास्वयमवदीर्णम् स्वयमवदीर्णे स्वयमवदीर्णानि
तृतीयास्वयमवदीर्णेन स्वयमवदीर्णाभ्याम् स्वयमवदीर्णैः
चतुर्थीस्वयमवदीर्णाय स्वयमवदीर्णाभ्याम् स्वयमवदीर्णेभ्यः
पञ्चमीस्वयमवदीर्णात् स्वयमवदीर्णाभ्याम् स्वयमवदीर्णेभ्यः
षष्ठीस्वयमवदीर्णस्य स्वयमवदीर्णयोः स्वयमवदीर्णानाम्
सप्तमीस्वयमवदीर्णे स्वयमवदीर्णयोः स्वयमवदीर्णेषु

समास स्वयमवदीर्ण

अव्यय ॰स्वयमवदीर्णम् ॰स्वयमवदीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria