Declension table of ?svayamarjita

Deva

MasculineSingularDualPlural
Nominativesvayamarjitaḥ svayamarjitau svayamarjitāḥ
Vocativesvayamarjita svayamarjitau svayamarjitāḥ
Accusativesvayamarjitam svayamarjitau svayamarjitān
Instrumentalsvayamarjitena svayamarjitābhyām svayamarjitaiḥ svayamarjitebhiḥ
Dativesvayamarjitāya svayamarjitābhyām svayamarjitebhyaḥ
Ablativesvayamarjitāt svayamarjitābhyām svayamarjitebhyaḥ
Genitivesvayamarjitasya svayamarjitayoḥ svayamarjitānām
Locativesvayamarjite svayamarjitayoḥ svayamarjiteṣu

Compound svayamarjita -

Adverb -svayamarjitam -svayamarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria