सुबन्तावली ?स्वयमर्जित

Roma

पुमान्एकद्विबहु
प्रथमास्वयमर्जितः स्वयमर्जितौ स्वयमर्जिताः
सम्बोधनम्स्वयमर्जित स्वयमर्जितौ स्वयमर्जिताः
द्वितीयास्वयमर्जितम् स्वयमर्जितौ स्वयमर्जितान्
तृतीयास्वयमर्जितेन स्वयमर्जिताभ्याम् स्वयमर्जितैः स्वयमर्जितेभिः
चतुर्थीस्वयमर्जिताय स्वयमर्जिताभ्याम् स्वयमर्जितेभ्यः
पञ्चमीस्वयमर्जितात् स्वयमर्जिताभ्याम् स्वयमर्जितेभ्यः
षष्ठीस्वयमर्जितस्य स्वयमर्जितयोः स्वयमर्जितानाम्
सप्तमीस्वयमर्जिते स्वयमर्जितयोः स्वयमर्जितेषु

समास स्वयमर्जित

अव्यय ॰स्वयमर्जितम् ॰स्वयमर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria