Declension table of ?svayaṃśreṣṭha

Deva

MasculineSingularDualPlural
Nominativesvayaṃśreṣṭhaḥ svayaṃśreṣṭhau svayaṃśreṣṭhāḥ
Vocativesvayaṃśreṣṭha svayaṃśreṣṭhau svayaṃśreṣṭhāḥ
Accusativesvayaṃśreṣṭham svayaṃśreṣṭhau svayaṃśreṣṭhān
Instrumentalsvayaṃśreṣṭhena svayaṃśreṣṭhābhyām svayaṃśreṣṭhaiḥ svayaṃśreṣṭhebhiḥ
Dativesvayaṃśreṣṭhāya svayaṃśreṣṭhābhyām svayaṃśreṣṭhebhyaḥ
Ablativesvayaṃśreṣṭhāt svayaṃśreṣṭhābhyām svayaṃśreṣṭhebhyaḥ
Genitivesvayaṃśreṣṭhasya svayaṃśreṣṭhayoḥ svayaṃśreṣṭhānām
Locativesvayaṃśreṣṭhe svayaṃśreṣṭhayoḥ svayaṃśreṣṭheṣu

Compound svayaṃśreṣṭha -

Adverb -svayaṃśreṣṭham -svayaṃśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria