सुबन्तावली ?स्वयंश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमास्वयंश्रेष्ठः स्वयंश्रेष्ठौ स्वयंश्रेष्ठाः
सम्बोधनम्स्वयंश्रेष्ठ स्वयंश्रेष्ठौ स्वयंश्रेष्ठाः
द्वितीयास्वयंश्रेष्ठम् स्वयंश्रेष्ठौ स्वयंश्रेष्ठान्
तृतीयास्वयंश्रेष्ठेन स्वयंश्रेष्ठाभ्याम् स्वयंश्रेष्ठैः स्वयंश्रेष्ठेभिः
चतुर्थीस्वयंश्रेष्ठाय स्वयंश्रेष्ठाभ्याम् स्वयंश्रेष्ठेभ्यः
पञ्चमीस्वयंश्रेष्ठात् स्वयंश्रेष्ठाभ्याम् स्वयंश्रेष्ठेभ्यः
षष्ठीस्वयंश्रेष्ठस्य स्वयंश्रेष्ठयोः स्वयंश्रेष्ठानाम्
सप्तमीस्वयंश्रेष्ठे स्वयंश्रेष्ठयोः स्वयंश्रेष्ठेषु

समास स्वयंश्रेष्ठ

अव्यय ॰स्वयंश्रेष्ठम् ॰स्वयंश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria