Declension table of ?svayaṃviśīrṇa

Deva

MasculineSingularDualPlural
Nominativesvayaṃviśīrṇaḥ svayaṃviśīrṇau svayaṃviśīrṇāḥ
Vocativesvayaṃviśīrṇa svayaṃviśīrṇau svayaṃviśīrṇāḥ
Accusativesvayaṃviśīrṇam svayaṃviśīrṇau svayaṃviśīrṇān
Instrumentalsvayaṃviśīrṇena svayaṃviśīrṇābhyām svayaṃviśīrṇaiḥ svayaṃviśīrṇebhiḥ
Dativesvayaṃviśīrṇāya svayaṃviśīrṇābhyām svayaṃviśīrṇebhyaḥ
Ablativesvayaṃviśīrṇāt svayaṃviśīrṇābhyām svayaṃviśīrṇebhyaḥ
Genitivesvayaṃviśīrṇasya svayaṃviśīrṇayoḥ svayaṃviśīrṇānām
Locativesvayaṃviśīrṇe svayaṃviśīrṇayoḥ svayaṃviśīrṇeṣu

Compound svayaṃviśīrṇa -

Adverb -svayaṃviśīrṇam -svayaṃviśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria