सुबन्तावली ?स्वयंविशीर्ण

Roma

पुमान्एकद्विबहु
प्रथमास्वयंविशीर्णः स्वयंविशीर्णौ स्वयंविशीर्णाः
सम्बोधनम्स्वयंविशीर्ण स्वयंविशीर्णौ स्वयंविशीर्णाः
द्वितीयास्वयंविशीर्णम् स्वयंविशीर्णौ स्वयंविशीर्णान्
तृतीयास्वयंविशीर्णेन स्वयंविशीर्णाभ्याम् स्वयंविशीर्णैः स्वयंविशीर्णेभिः
चतुर्थीस्वयंविशीर्णाय स्वयंविशीर्णाभ्याम् स्वयंविशीर्णेभ्यः
पञ्चमीस्वयंविशीर्णात् स्वयंविशीर्णाभ्याम् स्वयंविशीर्णेभ्यः
षष्ठीस्वयंविशीर्णस्य स्वयंविशीर्णयोः स्वयंविशीर्णानाम्
सप्तमीस्वयंविशीर्णे स्वयंविशीर्णयोः स्वयंविशीर्णेषु

समास स्वयंविशीर्ण

अव्यय ॰स्वयंविशीर्णम् ॰स्वयंविशीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria