Declension table of ?svayaṃvikrīta

Deva

MasculineSingularDualPlural
Nominativesvayaṃvikrītaḥ svayaṃvikrītau svayaṃvikrītāḥ
Vocativesvayaṃvikrīta svayaṃvikrītau svayaṃvikrītāḥ
Accusativesvayaṃvikrītam svayaṃvikrītau svayaṃvikrītān
Instrumentalsvayaṃvikrītena svayaṃvikrītābhyām svayaṃvikrītaiḥ svayaṃvikrītebhiḥ
Dativesvayaṃvikrītāya svayaṃvikrītābhyām svayaṃvikrītebhyaḥ
Ablativesvayaṃvikrītāt svayaṃvikrītābhyām svayaṃvikrītebhyaḥ
Genitivesvayaṃvikrītasya svayaṃvikrītayoḥ svayaṃvikrītānām
Locativesvayaṃvikrīte svayaṃvikrītayoḥ svayaṃvikrīteṣu

Compound svayaṃvikrīta -

Adverb -svayaṃvikrītam -svayaṃvikrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria