सुबन्तावली ?स्वयंविक्रीत

Roma

पुमान्एकद्विबहु
प्रथमास्वयंविक्रीतः स्वयंविक्रीतौ स्वयंविक्रीताः
सम्बोधनम्स्वयंविक्रीत स्वयंविक्रीतौ स्वयंविक्रीताः
द्वितीयास्वयंविक्रीतम् स्वयंविक्रीतौ स्वयंविक्रीतान्
तृतीयास्वयंविक्रीतेन स्वयंविक्रीताभ्याम् स्वयंविक्रीतैः स्वयंविक्रीतेभिः
चतुर्थीस्वयंविक्रीताय स्वयंविक्रीताभ्याम् स्वयंविक्रीतेभ्यः
पञ्चमीस्वयंविक्रीतात् स्वयंविक्रीताभ्याम् स्वयंविक्रीतेभ्यः
षष्ठीस्वयंविक्रीतस्य स्वयंविक्रीतयोः स्वयंविक्रीतानाम्
सप्तमीस्वयंविक्रीते स्वयंविक्रीतयोः स्वयंविक्रीतेषु

समास स्वयंविक्रीत

अव्यय ॰स्वयंविक्रीतम् ॰स्वयंविक्रीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria