Declension table of ?svayaṃvaravadhū

Deva

FeminineSingularDualPlural
Nominativesvayaṃvaravadhūḥ svayaṃvaravadhvau svayaṃvaravadhvaḥ
Vocativesvayaṃvaravadhu svayaṃvaravadhvau svayaṃvaravadhvaḥ
Accusativesvayaṃvaravadhūm svayaṃvaravadhvau svayaṃvaravadhūḥ
Instrumentalsvayaṃvaravadhvā svayaṃvaravadhūbhyām svayaṃvaravadhūbhiḥ
Dativesvayaṃvaravadhvai svayaṃvaravadhūbhyām svayaṃvaravadhūbhyaḥ
Ablativesvayaṃvaravadhvāḥ svayaṃvaravadhūbhyām svayaṃvaravadhūbhyaḥ
Genitivesvayaṃvaravadhvāḥ svayaṃvaravadhvoḥ svayaṃvaravadhūnām
Locativesvayaṃvaravadhvām svayaṃvaravadhvoḥ svayaṃvaravadhūṣu

Compound svayaṃvaravadhu - svayaṃvaravadhū -

Adverb -svayaṃvaravadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria