सुबन्तावली ?स्वयंवरवधू

Roma

स्त्रीएकद्विबहु
प्रथमास्वयंवरवधूः स्वयंवरवध्वौ स्वयंवरवध्वः
सम्बोधनम्स्वयंवरवधु स्वयंवरवध्वौ स्वयंवरवध्वः
द्वितीयास्वयंवरवधूम् स्वयंवरवध्वौ स्वयंवरवधूः
तृतीयास्वयंवरवध्वा स्वयंवरवधूभ्याम् स्वयंवरवधूभिः
चतुर्थीस्वयंवरवध्वै स्वयंवरवधूभ्याम् स्वयंवरवधूभ्यः
पञ्चमीस्वयंवरवध्वाः स्वयंवरवधूभ्याम् स्वयंवरवधूभ्यः
षष्ठीस्वयंवरवध्वाः स्वयंवरवध्वोः स्वयंवरवधूनाम्
सप्तमीस्वयंवरवध्वाम् स्वयंवरवध्वोः स्वयंवरवधूषु

समास स्वयंवरवधु स्वयंवरवधू

अव्यय ॰स्वयंवरवधु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria