Declension table of ?svayaṃsambhṛta

Deva

MasculineSingularDualPlural
Nominativesvayaṃsambhṛtaḥ svayaṃsambhṛtau svayaṃsambhṛtāḥ
Vocativesvayaṃsambhṛta svayaṃsambhṛtau svayaṃsambhṛtāḥ
Accusativesvayaṃsambhṛtam svayaṃsambhṛtau svayaṃsambhṛtān
Instrumentalsvayaṃsambhṛtena svayaṃsambhṛtābhyām svayaṃsambhṛtaiḥ svayaṃsambhṛtebhiḥ
Dativesvayaṃsambhṛtāya svayaṃsambhṛtābhyām svayaṃsambhṛtebhyaḥ
Ablativesvayaṃsambhṛtāt svayaṃsambhṛtābhyām svayaṃsambhṛtebhyaḥ
Genitivesvayaṃsambhṛtasya svayaṃsambhṛtayoḥ svayaṃsambhṛtānām
Locativesvayaṃsambhṛte svayaṃsambhṛtayoḥ svayaṃsambhṛteṣu

Compound svayaṃsambhṛta -

Adverb -svayaṃsambhṛtam -svayaṃsambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria