सुबन्तावली ?स्वयंसम्भृत

Roma

पुमान्एकद्विबहु
प्रथमास्वयंसम्भृतः स्वयंसम्भृतौ स्वयंसम्भृताः
सम्बोधनम्स्वयंसम्भृत स्वयंसम्भृतौ स्वयंसम्भृताः
द्वितीयास्वयंसम्भृतम् स्वयंसम्भृतौ स्वयंसम्भृतान्
तृतीयास्वयंसम्भृतेन स्वयंसम्भृताभ्याम् स्वयंसम्भृतैः स्वयंसम्भृतेभिः
चतुर्थीस्वयंसम्भृताय स्वयंसम्भृताभ्याम् स्वयंसम्भृतेभ्यः
पञ्चमीस्वयंसम्भृतात् स्वयंसम्भृताभ्याम् स्वयंसम्भृतेभ्यः
षष्ठीस्वयंसम्भृतस्य स्वयंसम्भृतयोः स्वयंसम्भृतानाम्
सप्तमीस्वयंसम्भृते स्वयंसम्भृतयोः स्वयंसम्भृतेषु

समास स्वयंसम्भृत

अव्यय ॰स्वयंसम्भृतम् ॰स्वयंसम्भृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria