Declension table of ?svayaṅguṇaparityāga

Deva

MasculineSingularDualPlural
Nominativesvayaṅguṇaparityāgaḥ svayaṅguṇaparityāgau svayaṅguṇaparityāgāḥ
Vocativesvayaṅguṇaparityāga svayaṅguṇaparityāgau svayaṅguṇaparityāgāḥ
Accusativesvayaṅguṇaparityāgam svayaṅguṇaparityāgau svayaṅguṇaparityāgān
Instrumentalsvayaṅguṇaparityāgena svayaṅguṇaparityāgābhyām svayaṅguṇaparityāgaiḥ svayaṅguṇaparityāgebhiḥ
Dativesvayaṅguṇaparityāgāya svayaṅguṇaparityāgābhyām svayaṅguṇaparityāgebhyaḥ
Ablativesvayaṅguṇaparityāgāt svayaṅguṇaparityāgābhyām svayaṅguṇaparityāgebhyaḥ
Genitivesvayaṅguṇaparityāgasya svayaṅguṇaparityāgayoḥ svayaṅguṇaparityāgānām
Locativesvayaṅguṇaparityāge svayaṅguṇaparityāgayoḥ svayaṅguṇaparityāgeṣu

Compound svayaṅguṇaparityāga -

Adverb -svayaṅguṇaparityāgam -svayaṅguṇaparityāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria