सुबन्तावली ?स्वयङ्गुणपरित्याग

Roma

पुमान्एकद्विबहु
प्रथमास्वयङ्गुणपरित्यागः स्वयङ्गुणपरित्यागौ स्वयङ्गुणपरित्यागाः
सम्बोधनम्स्वयङ्गुणपरित्याग स्वयङ्गुणपरित्यागौ स्वयङ्गुणपरित्यागाः
द्वितीयास्वयङ्गुणपरित्यागम् स्वयङ्गुणपरित्यागौ स्वयङ्गुणपरित्यागान्
तृतीयास्वयङ्गुणपरित्यागेन स्वयङ्गुणपरित्यागाभ्याम् स्वयङ्गुणपरित्यागैः स्वयङ्गुणपरित्यागेभिः
चतुर्थीस्वयङ्गुणपरित्यागाय स्वयङ्गुणपरित्यागाभ्याम् स्वयङ्गुणपरित्यागेभ्यः
पञ्चमीस्वयङ्गुणपरित्यागात् स्वयङ्गुणपरित्यागाभ्याम् स्वयङ्गुणपरित्यागेभ्यः
षष्ठीस्वयङ्गुणपरित्यागस्य स्वयङ्गुणपरित्यागयोः स्वयङ्गुणपरित्यागानाम्
सप्तमीस्वयङ्गुणपरित्यागे स्वयङ्गुणपरित्यागयोः स्वयङ्गुणपरित्यागेषु

समास स्वयङ्गुणपरित्याग

अव्यय ॰स्वयङ्गुणपरित्यागम् ॰स्वयङ्गुणपरित्यागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria