Declension table of ?svayaṅgrāhapraṇayā

Deva

FeminineSingularDualPlural
Nominativesvayaṅgrāhapraṇayā svayaṅgrāhapraṇaye svayaṅgrāhapraṇayāḥ
Vocativesvayaṅgrāhapraṇaye svayaṅgrāhapraṇaye svayaṅgrāhapraṇayāḥ
Accusativesvayaṅgrāhapraṇayām svayaṅgrāhapraṇaye svayaṅgrāhapraṇayāḥ
Instrumentalsvayaṅgrāhapraṇayayā svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayābhiḥ
Dativesvayaṅgrāhapraṇayāyai svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayābhyaḥ
Ablativesvayaṅgrāhapraṇayāyāḥ svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayābhyaḥ
Genitivesvayaṅgrāhapraṇayāyāḥ svayaṅgrāhapraṇayayoḥ svayaṅgrāhapraṇayānām
Locativesvayaṅgrāhapraṇayāyām svayaṅgrāhapraṇayayoḥ svayaṅgrāhapraṇayāsu

Adverb -svayaṅgrāhapraṇayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria