सुबन्तावली ?स्वयङ्ग्राहप्रणया

Roma

स्त्रीएकद्विबहु
प्रथमास्वयङ्ग्राहप्रणया स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणयाः
सम्बोधनम्स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणयाः
द्वितीयास्वयङ्ग्राहप्रणयाम् स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणयाः
तृतीयास्वयङ्ग्राहप्रणयया स्वयङ्ग्राहप्रणयाभ्याम् स्वयङ्ग्राहप्रणयाभिः
चतुर्थीस्वयङ्ग्राहप्रणयायै स्वयङ्ग्राहप्रणयाभ्याम् स्वयङ्ग्राहप्रणयाभ्यः
पञ्चमीस्वयङ्ग्राहप्रणयायाः स्वयङ्ग्राहप्रणयाभ्याम् स्वयङ्ग्राहप्रणयाभ्यः
षष्ठीस्वयङ्ग्राहप्रणयायाः स्वयङ्ग्राहप्रणययोः स्वयङ्ग्राहप्रणयानाम्
सप्तमीस्वयङ्ग्राहप्रणयायाम् स्वयङ्ग्राहप्रणययोः स्वयङ्ग्राहप्रणयासु

अव्यय ॰स्वयङ्ग्राहप्रणयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria