Declension table of ?svayaṅgrāhapraṇaya

Deva

NeuterSingularDualPlural
Nominativesvayaṅgrāhapraṇayam svayaṅgrāhapraṇaye svayaṅgrāhapraṇayāni
Vocativesvayaṅgrāhapraṇaya svayaṅgrāhapraṇaye svayaṅgrāhapraṇayāni
Accusativesvayaṅgrāhapraṇayam svayaṅgrāhapraṇaye svayaṅgrāhapraṇayāni
Instrumentalsvayaṅgrāhapraṇayena svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayaiḥ
Dativesvayaṅgrāhapraṇayāya svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayebhyaḥ
Ablativesvayaṅgrāhapraṇayāt svayaṅgrāhapraṇayābhyām svayaṅgrāhapraṇayebhyaḥ
Genitivesvayaṅgrāhapraṇayasya svayaṅgrāhapraṇayayoḥ svayaṅgrāhapraṇayānām
Locativesvayaṅgrāhapraṇaye svayaṅgrāhapraṇayayoḥ svayaṅgrāhapraṇayeṣu

Compound svayaṅgrāhapraṇaya -

Adverb -svayaṅgrāhapraṇayam -svayaṅgrāhapraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria