सुबन्तावली ?स्वयङ्ग्राहप्रणय

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयङ्ग्राहप्रणयम् स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणयानि
सम्बोधनम्स्वयङ्ग्राहप्रणय स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणयानि
द्वितीयास्वयङ्ग्राहप्रणयम् स्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणयानि
तृतीयास्वयङ्ग्राहप्रणयेन स्वयङ्ग्राहप्रणयाभ्याम् स्वयङ्ग्राहप्रणयैः
चतुर्थीस्वयङ्ग्राहप्रणयाय स्वयङ्ग्राहप्रणयाभ्याम् स्वयङ्ग्राहप्रणयेभ्यः
पञ्चमीस्वयङ्ग्राहप्रणयात् स्वयङ्ग्राहप्रणयाभ्याम् स्वयङ्ग्राहप्रणयेभ्यः
षष्ठीस्वयङ्ग्राहप्रणयस्य स्वयङ्ग्राहप्रणययोः स्वयङ्ग्राहप्रणयानाम्
सप्तमीस्वयङ्ग्राहप्रणये स्वयङ्ग्राहप्रणययोः स्वयङ्ग्राहप्रणयेषु

समास स्वयङ्ग्राहप्रणय

अव्यय ॰स्वयङ्ग्राहप्रणयम् ॰स्वयङ्ग्राहप्रणयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria