Declension table of svavikatthanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavikatthanaḥ | svavikatthanau | svavikatthanāḥ |
Vocative | svavikatthana | svavikatthanau | svavikatthanāḥ |
Accusative | svavikatthanam | svavikatthanau | svavikatthanān |
Instrumental | svavikatthanena | svavikatthanābhyām | svavikatthanaiḥ |
Dative | svavikatthanāya | svavikatthanābhyām | svavikatthanebhyaḥ |
Ablative | svavikatthanāt | svavikatthanābhyām | svavikatthanebhyaḥ |
Genitive | svavikatthanasya | svavikatthanayoḥ | svavikatthanānām |
Locative | svavikatthane | svavikatthanayoḥ | svavikatthaneṣu |