Declension table of ?svavikatthana

Deva

MasculineSingularDualPlural
Nominativesvavikatthanaḥ svavikatthanau svavikatthanāḥ
Vocativesvavikatthana svavikatthanau svavikatthanāḥ
Accusativesvavikatthanam svavikatthanau svavikatthanān
Instrumentalsvavikatthanena svavikatthanābhyām svavikatthanaiḥ svavikatthanebhiḥ
Dativesvavikatthanāya svavikatthanābhyām svavikatthanebhyaḥ
Ablativesvavikatthanāt svavikatthanābhyām svavikatthanebhyaḥ
Genitivesvavikatthanasya svavikatthanayoḥ svavikatthanānām
Locativesvavikatthane svavikatthanayoḥ svavikatthaneṣu

Compound svavikatthana -

Adverb -svavikatthanam -svavikatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria