सुबन्तावली ?स्वविकत्थन

Roma

पुमान्एकद्विबहु
प्रथमास्वविकत्थनः स्वविकत्थनौ स्वविकत्थनाः
सम्बोधनम्स्वविकत्थन स्वविकत्थनौ स्वविकत्थनाः
द्वितीयास्वविकत्थनम् स्वविकत्थनौ स्वविकत्थनान्
तृतीयास्वविकत्थनेन स्वविकत्थनाभ्याम् स्वविकत्थनैः स्वविकत्थनेभिः
चतुर्थीस्वविकत्थनाय स्वविकत्थनाभ्याम् स्वविकत्थनेभ्यः
पञ्चमीस्वविकत्थनात् स्वविकत्थनाभ्याम् स्वविकत्थनेभ्यः
षष्ठीस्वविकत्थनस्य स्वविकत्थनयोः स्वविकत्थनानाम्
सप्तमीस्वविकत्थने स्वविकत्थनयोः स्वविकत्थनेषु

समास स्वविकत्थन

अव्यय ॰स्वविकत्थनम् ॰स्वविकत्थनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria