Declension table of ?svatvavyabhicārin

Deva

MasculineSingularDualPlural
Nominativesvatvavyabhicārī svatvavyabhicāriṇau svatvavyabhicāriṇaḥ
Vocativesvatvavyabhicārin svatvavyabhicāriṇau svatvavyabhicāriṇaḥ
Accusativesvatvavyabhicāriṇam svatvavyabhicāriṇau svatvavyabhicāriṇaḥ
Instrumentalsvatvavyabhicāriṇā svatvavyabhicāribhyām svatvavyabhicāribhiḥ
Dativesvatvavyabhicāriṇe svatvavyabhicāribhyām svatvavyabhicāribhyaḥ
Ablativesvatvavyabhicāriṇaḥ svatvavyabhicāribhyām svatvavyabhicāribhyaḥ
Genitivesvatvavyabhicāriṇaḥ svatvavyabhicāriṇoḥ svatvavyabhicāriṇām
Locativesvatvavyabhicāriṇi svatvavyabhicāriṇoḥ svatvavyabhicāriṣu

Compound svatvavyabhicāri -

Adverb -svatvavyabhicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria